Skip to main content

Text 67

Text 67

Text

Verš

kṛṣṇo ’nyo yadu-sambhūto
yaḥ pūrṇaḥ so ’sty ataḥ paraḥ
vṛndāvanaṁ parityajya
sa kvacin naiva gacchati
kṛṣṇo ’nyo yadu-sambhūto
yaḥ pūrṇaḥ so ’sty ataḥ paraḥ
vṛndāvanaṁ parityajya
sa kvacin naiva gacchati

Synonyms

Synonyma

kṛṣṇaḥ — Lord Kṛṣṇa; anyaḥ — another (Lord Vāsudeva); yadu-sambhūtaḥ — born in the Yadu dynasty; yaḥ — who; pūrṇaḥ — the full Supreme Personality of Godhead, Kṛṣṇa; saḥ — He; asti — is; ataḥ — than Him (Vāsudeva); paraḥ — different; vṛndāvanam — the place Vṛndāvana; parityajya — giving up; saḥ — He; kvacit — at any time; na eva gacchati — does not go.

kṛṣṇaḥ — Pán Kṛṣṇa; anyaḥ — další (Pán Vāsudeva); yadu-sambhūtaḥ — narozený v yaduovské dynastii; yaḥ — jenž; pūrṇaḥ — úplná Nejvyšší Osobnost Božství, Kṛṣṇa; saḥ — On; asti — je; ataḥ — než On (Vāsudeva); paraḥ — jiný; vṛndāvanam — Vrindávan; parityajya — opouštějící; saḥ — On; kvacit — kdykoliv; na eva gacchati — nejde.

Translation

Překlad

“ ‘The Kṛṣṇa known as Yadu-kumāra is Vāsudeva Kṛṣṇa. He is different from the Kṛṣṇa who is the son of Nanda Mahārāja. Yadu-kumāra Kṛṣṇa manifests His pastimes in the cities of Mathurā and Dvārakā, but Kṛṣṇa the son of Nanda Mahārāja never at any time leaves Vṛndāvana.’ ”

„  ,Kṛṣṇa známý jako Yadu-kumāra je Vāsudeva Kṛṣṇa a liší se od Kṛṣṇy, který je synem Nandy Mahārāje. Yadu-kumāra Kṛṣṇa projevuje své zábavy ve městech, v Mathuře a Dvárace, ale Kṛṣṇa, syn Nandy Mahārāje, nikdy neopouští Vrindávan.̀  “

Purport

Význam

This verse is included in the Laghu-bhāgavatāmṛta (1.5.461), by Śrīla Rūpa Gosvāmī.

Tento verš je zahrnut v Laghu-bhāgavatāmṛtě (1.5.461) Śrīly Rūpy Gosvāmīho.