Skip to main content

Text 49

Text 49

Text

Texto

haridāsa-rūpe lañā prabhu vasilā eka-sthāne
kuśala-praśna, iṣṭa-goṣṭhī kailā kata-kṣaṇe
haridāsa-rūpe lañā prabhu vasilā eka-sthāne
kuśala-praśna, iṣṭa-goṣṭhī kailā kata-kṣaṇe

Synonyms

Palabra por palabra

haridāsa-rūpe — both Haridāsa Ṭhākura and Rūpa Gosvāmī; lañā — with; prabhu — Śrī Caitanya Mahāprabhu; vasilā — sat down; eka-sthāne — in one place; kuśala-praśna — questions about auspicious news; iṣṭa-goṣṭhī — talking together; kailā kata-kṣaṇe — continued for some time.

haridāsa-rūpe — Haridāsa Ṭhākura y Rūpa Gosvāmī; lañā — con; prabhu — Śrī Caitanya Mahāprabhu; vasilā — Se sentó; eka-sthāne — en un lugar; kuśala-praśna — preguntas acerca de noticias auspiciosas; iṣṭa-goṣṭhī — hablando juntos; kailā kata-kṣaṇe — continuaron durante un tiempo.

Translation

Traducción

Śrī Caitanya Mahāprabhu then sat down with Haridāsa and Rūpa Gosvāmī. They inquired from one another about auspicious news and then continued to talk together for some time.

Śrī Caitanya Mahāprabhu Se sentó entonces con Haridāsa y Rūpa Gosvāmī. Después de interesarse por las noticias auspiciosas, continuaron hablando durante un tiempo.