Skip to main content

Text 35

Text 35

Text

Verš

vṛndāvane nāṭakera ārambha karilā
maṅgalācaraṇa ‘nāndī-śloka’ tathāi likhilā
vṛndāvane nāṭakera ārambha karilā
maṅgalācaraṇa ‘nāndī-śloka’ tathāi likhilā

Synonyms

Synonyma

vṛndāvane — at Vṛndāvana; nāṭakera — of the drama; ārambha — the beginning; karilā — wrote; maṅgalācaraṇa — invoking auspiciousness; nāndī-śloka — introductory verse; tathāi — there; likhilā — he wrote.

vṛndāvane — ve Vrindávanu; nāṭakera — hry; ārambha — začátek; karilā — napsal; maṅgalācaraṇa — vzývající přízeň; nāndī-śloka — úvodní verš; tathāi — tam; likhilā — napsal.

Translation

Překlad

In Vṛndāvana, Rūpa Gosvāmī began to write a drama. In particular, he composed the introductory verses to invoke good fortune.

Ve Vrindávanu začal Rūpa Gosvāmī psát divadelní hru. Složil tam zvláště úvodní verše pro vzývání přízně.

Purport

Význam

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura quotes from the Nāṭaka-candrikā, wherein it is written:

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura cituje knihu Nāṭaka-candrika, kde se píše:

prastāvanāyās tu mukhenāndī kāryā śubhāvahā
āśīr-namaskriyā-vastu-
nirdeśānyatamānvitā
prastāvanāyās tu mukhe
nāndī kāryāśubhāvahā
āśīr-namaskriyā-vastu-
nirdeśānyatamānvitā
aṣṭābhir daśabhir yuktākiṁ vā dvādaśabhiḥ padaiḥ
candra-nāmāṅkitā prāyo
maṅgalārtha-padojjvalā
maṅgalaṁ cakra-kamala-
cakora-kumudādikam
aṣṭābhir daśabhir yuktākiṁ vā dvādaśabhiḥ padaiḥ
candra-nāmāṅkitā prāyo
maṅgalārtha-padojjvalā
maṅgalaṁ cakra-kamala-
cakora-kumudādikam

Similarly, in the sixth chapter of the Sāhitya-darpaṇa, text 282, it is said:

V šesté kapitole Sāhitya-darpaṇy 282 se píše:

āśīr-vacana-saṁyuktāstutir yasmāt prayujyate
deva-dvija-nṛ-pādīnāṁ
tasmān nāndīti saṁjñitā
āśīr-vacana-saṁyuktā
stutir yasmāt prayujyate
deva-dvija-nṛ-pādīnāṁ
tasmān nāndīti saṁjñitā

The introductory portion of a drama, which is written to invoke good fortune, is called nāndī-śloka.

Úvodní část divadelní hry, která je napsaná pro vzývání přízně, se nazývá nāndī-śloka.