Skip to main content

Text 136

Text 136

Text

Verš

so ’yaṁ vasanta-samayaḥ samiyāya yasmin
pūrṇaṁ tam īśvaram upoḍha-navānurāgam
gūḍha-grahā rucirayā saha rādhayāsau
raṅgāya saṅgamayitā niśi paurṇamāsī
so ’yaṁ vasanta-samayaḥ samiyāya yasmin
pūrṇaṁ tam īśvaram upoḍha-navānurāgam
gūḍha-grahā rucirayā saha rādhayāsau
raṅgāya saṅgamayitā niśi paurṇamāsī

Synonyms

Synonyma

saḥ — that; ayam — this; vasanta-samayaḥ — springtime; samiyāya — had arrived; yasmin — in which; pūrṇam — the complete; tam — Him; īśvaram — the Supreme Personality of Godhead; upoḍha — obtained; nava-anurāgam — new attachment; gūḍha-grahā — which covered the stars; rucirayā — very beautiful; saha — with; rādhayā — Śrīmatī Rādhārāṇī; asau — that full-moon night; raṅgāya — for increasing the beauty; saṅgamayitā — caused to meet; niśi — at night; paurṇamāsī — the full-moon night.

saḥ — to; ayam — toto; vasanta-samayaḥ — jaro; samiyāya — přišlo; yasmin — v čem; pūrṇam — úplný; tam — On; īśvaram — Nejvyšší Pán, Osobnost Božství; upoḍha — získal; nava-anurāgam — novou zálibu; gūḍha-grahā — která zakryla hvězdy; rucirayā — překrásnou; saha — s; rādhayā — Śrīmatī Rādhārāṇī; asau — té úplňkové noci; raṅgāya — pro zvětšení krásy; saṅgamayitā — způsobila setkání; niśi — v noci; paurṇamāsī — noc za úplňku.

Translation

Překlad

“ ‘Springtime had arrived, and the full moon of that season inspired the Supreme Personality of Godhead, who is complete in everything, with new attraction to meet the beautiful Śrīmatī Rādhārāṇī at night to increase the beauty of Their pastimes.’ ”

„  ,Přišlo jaro, a úplněk v tomto období inspiroval Nejvyššího Pána, Osobnost Božství, jenž je ve všech ohledech úplný, novou touhou po nočním setkání s překrásnou Śrīmatī Rādhārāṇī, aby zvětšili krásu svých zábav.̀  “

Purport

Význam

Śrīla Bhaktivinoda Ṭhākura interprets this verse (Vidagdha-mādhava 1.10) in two ways, for Lord Kṛṣṇa and for Śrīmatī Rādhārāṇī. When interpreted for Kṛṣṇa, the night is understood to have been a dark-moon night, and when interpreted for Śrīmatī Rādhārāṇī, it is considered to have been a full-moon night.

Śrīla Bhaktivinoda Ṭhākura tento verš (Vidagdha-mādhava 1.10) vykládá dvěma způsoby – pro Pána Kṛṣṇu a pro Śrīmatī Rādhārāṇī. Když je vykládán pro Pána Kṛṣṇu, byla temná bezměsíčná noc, a když je vykládán pro Śrīmatī Rādhārāṇī, byl měsíc v úplňku.