Skip to main content

Text 110

Text 110

Text

Texto

bhakta-saṅge kailā prabhu duṅhāre milana
piṇḍāte vasilā prabhu lañā bhakta-gaṇa
bhakta-saṅge kailā prabhu duṅhāre milana
piṇḍāte vasilā prabhu lañā bhakta-gaṇa

Synonyms

Palabra por palabra

bhakta-saṅge — with His intimate associates; kailā — did; prabhu — Śrī Caitanya Mahāprabhu; duṅhāre — the two (Rūpa Gosvāmī and Haridāsa Ṭhākura); milana — meeting; piṇḍāte — on a raised place; vasilā — sat down; prabhu — Śrī Caitanya Mahāprabhu; lañā bhakta-gaṇa — with His personal devotees.

bhakta-saṅge — con Sus devotos íntimos; kailā — hizo; prabhu — Śrī Caitanya Mahāprabhu; duṅhāre — a los dos (a Rūpa Gosvāmī y a Haridāsa Ṭhākura); milana — encontrar; piṇḍāte — en un lugar elevado; vasilā — Se sentó; prabhu — Śrī Caitanya Mahāprabhu; lañā bhakta-gaṇa — con Sus devotos íntimos.

Translation

Traducción

Thus Śrī Caitanya Mahāprabhu and His personal devotees met Rūpa Gosvāmī and Haridāsa Ṭhākura. The Lord then sat down in an elevated place with His devotees.

De ese modo, Śrī Caitanya Mahāprabhu y Sus devotos íntimos llegaron a donde vivían Rūpa Gosvāmī y Haridāsa Ṭhākura. El Señor entonces Se sentó con Sus devotos en un lugar elevado.