Skip to main content

Text 66

Text 66

Text

Texto

puchila, tomāra nāma ‘śrī-kṛṣṇa-caitanya’
keśava-bhāratīra śiṣya, tāte tumi dhanya
puchila, tomāra nāma ‘śrī-kṛṣṇa-caitanya’
keśava-bhāratīra śiṣya, tāte tumi dhanya

Synonyms

Palabra por palabra

puchila — inquired; tomāra — Your; nāma — name; śrī-kṛṣṇa-caitanya — the name Śrī Kṛṣṇa Caitanya; keśava-bhāratīra śiṣya — You are a disciple of Keśava Bhāratī; tāte — in that connection; tumi — You are; dhanya — glorious.

puchila—preguntó; tomāra—Tu; nāma—nombre; śrī-kṛṣṇa-caitanya—Śrī Kṛṣṇa Caitanya; keśava-bhāratīra śiṣya—Tú eres discípulo de Keśava Bhāratī; tāte—a este respecto; tumi—Tú eres; dhanya—glorioso.

Translation

Traducción

Prakāśānanda Sarasvatī then said, “I understand that Your name is Śrī Kṛṣṇa Caitanya. You are a disciple of Śrī Keśava Bhāratī, and therefore You are glorious.

Entonces, Prakāśānanda Sarasvatī dijo: «Tengo entendido que Tu nombre es Śrī Kṛṣṇa Caitanya. Eres un discípulo de Śrī Keśava Bhāratī y, por tanto, eres glorioso.