Skip to main content

Text 65

Text 65

Text

Texto

āpane prakāśānanda hātete dhariyā
vasāilā sabhā-madhye sammāna kariyā
āpane prakāśānanda hātete dhariyā
vasāilā sabhā-madhye sammāna kariyā

Synonyms

Palabra por palabra

āpane — personally; prakāśānanda — Prakāśānanda; hātete — by His hand; dhariyā — capturing; vasāilā — made Him sit; sabhā-madhye — in the assembly of; sammāna — with great respect; kariyā — offering Him.

āpane—personalmente; prakāśānanda—Prakāśānanda; hātete—de Su mano; dhariyā—capturando; vasāilā—Le hizo sentar; sabhā-madhye—en la asamblea de; sammāna—con gran respeto; kariyā—ofreciéndole.

Translation

Traducción

Prakāśānanda Sarasvatī, however, caught Śrī Caitanya Mahāprabhu personally by the hand and seated Him with great respect in the midst of the assembly.

Sin embargo, Prakāśānanda Sarasvatī tomó personalmente de la mano a Śrī Caitanya Mahāprabhu, y con gran respeto, Le hizo sentar en medio de la asamblea.

Purport

Significado

The respectful behavior of Prakāśānanda Sarasvatī toward Śrī Caitanya Mahāprabhu is very much to be appreciated. Such behavior is calculated to be ajñāta-sukṛti, or pious activities that one executes unknowingly. Thus Śrī Caitanya Mahāprabhu very tactfully gave Prakāśānanda Sarasvatī an opportunity to advance in ajñāta-sukṛti so that in the future he might actually become a Vaiṣṇava sannyāsī.

La conducta respetuosa de Prakāśānanda Sarasvatī hacia Śrī Caitanya Mahāprabhu merece reconocimiento. Esta conducta se considera ajñāta-sukṛti, es decir, actividad piadosa que se lleva a cabo sin tener conocimiento de ello. Así pues, Śrī Caitanya Mahāprabhu, con mucho tacto, dio a Prakāśānanda Sarasvatī una oportunidad para avanzar en ajñatā-sukṛti, para que en el futuro pudiera llegar a ser un sannyāsī vaiṣṇava.