Skip to main content

Text 147

Text 147

Text

Texto

ei-mata sarva-sūtrera vyākhyāna śuniyā
sakala sannyāsī kahe vinaya kariyā
ei-mata sarva-sūtrera vyākhyāna śuniyā
sakala sannyāsī kahe vinaya kariyā

Synonyms

Palabra por palabra

ei-mata — in this way; sarva-sūtrera — of all the aphorisms of the Vedānta-sūtra; vyākhyāna — explanation; śuniyā — by hearing; sakala — all; sannyāsī — the groups of Māyāvādī sannyāsīs; kahe — said; vinaya — humbly; kariyā — doing so.

ei-mata—de este modo; sarva-sūtrera—de todos los aforismos del Vedānta-sūtra; vyākhyāna—explicación; śuniyā—al escuchar; sakala—todos; sannyāsī—los grupos de sannyāsīs māyāvādīs; kahe—dijeron; vinaya—humildemente; kariyā—haciendo esto.

Translation

Traducción

When all the Māyāvādī sannyāsīs thus heard the explanation of Caitanya Mahāprabhu on the basis of sambandha, abhidheya and prayojana, they spoke very humbly.

Cuando todos los sannyāsīs māyāvādīs oyeron la explicación de Caitanya Mahāprabhu referente a sambandha, abhidheya y prayojana, hablaron con gran humildad.

Purport

Significado

Everyone who actually desires to understand the Vedānta philosophy must certainly accept the explanation of Lord Caitanya Mahāprabhu and the Vaiṣṇava ācāryas who have also commented on the Vedānta-sūtra according to the principles of bhakti-yoga. After hearing the explanation of the Vedānta-sūtra from Śrī Caitanya Mahāprabhu, all the sannyāsīs, headed by Prakāśānanda Sarasvatī, became very humble and obedient to the Lord, and they spoke as follows.

Todo el que realmente desea comprender la filosofía vedānta debe aceptar la explicación de Śrī Caitanya Mahāprabhu y de los ācāryas vaiṣṇavas que también han comentado el Vedānta-sūtra según los principios del bhakti-yoga. Tras escuchar la explicación del Vedānta-sūtra por Śrī Caitanya Mahāprabhu, todos los sannyāsīs, encabezados por Prakāśānanda Sarasvatī, se manifestaron con gran humildad y obediencia al Señor, y dijeron las siguientes palabras.