Skip to main content

Text 102

Text 102

Text

Texto

na tathā me priya-tama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān
na tathā me priya-tama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān

Synonyms

Palabra por palabra

na tathā — not so much; me — My; priya-tamaḥ — dearmost; ātma-yoniḥ — Lord Brahmā; na śaṅkaraḥ — nor Śaṅkara (Lord Śiva); na ca — nor; saṅkarṣaṇaḥ — Lord Saṅkarṣaṇa; na — nor; śrīḥ — the goddess of fortune; na — nor; eva — certainly; ātmā — My self; ca — and; yathā — as; bhavān — you.

na tathā—no tanto; me—Mi; priya-tamaḥ—el más querido; ātma-yoniḥ—Brahmā; na śaṅkaraḥ—ni Śaṅkara (Śiva); na ca—ni; saṅkarṣaṇaḥ—Śrī Saṅkarṣaṇa; na—ni; śrīḥ—la diosa de la fortuna; na—ni; eva—ciertamente; ātmā—Mi propia persona; ca—y; yathā—como; bhavān—tú.

Translation

Traducción

“O Uddhava! Neither Brahmā, nor Śaṅkara, nor Saṅkarṣaṇa, nor Lakṣmī, nor even My own self is as dear to Me as you.”

«¡Oh, Uddhava! Ni Brahmā, ni Śaṅkara, ni Saṅkarṣaṇa, ni Lakṣmī, ni siquiera Mi propia persona es tan querida para Mí como tú.»

Purport

Significado

Este verso pertenece al Śrīmad-Bhāgavatam (11.14.15).