Skip to main content

Text 1

Text 1

Text

Texto

vande taṁ śrīmad-advaitā-
cāryam adbhuta-ceṣṭitam
yasya prasādād ajño ’pi
tat-svarūpaṁ nirūpayet
vande taṁ śrīmad-advaitā-
cāryam adbhuta-ceṣṭitam
yasya prasādād ajño ’pi
tat-svarūpaṁ nirūpayet

Synonyms

Palabra por palabra

vande — I offer my respectful obeisances; tam — unto Him; śrīmat — with all opulences; advaita-ācāryam — Śrī Advaita Ācārya; adbhuta-ceṣṭitam — whose activities are wonderful; yasya — of whom; prasādāt — by the mercy; ajñaḥ api — even a foolish person; tat-svarūpam — His characteristics; nirūpayet — may describe.

vande—ofrezco mis respetuosas reverencias; tam—a Él; śrīmat—con todas las opulencias; advaita-ācāryam—Śrī Advaita Ācārya; adbhuta-ceṣṭitam—cuyas actividades son maravillosas; yasya—de quien; prasādāt—por la misericordia; ajñaḥ api—hasta un necio; tat-svarūpam—Sus características; nirūpayet—puede describir.

Translation

Traducción

I offer my respectful obeisances to Śrī Advaita Ācārya, whose activities are all wonderful. By His mercy, even a foolish person can describe His characteristics.

Ofrezco mis respetuosas reverencias a Śrī Advaita Ācārya, cuyas actividades son maravillosas. Por Su misericordia, hasta un necio puede describir Sus características.