Skip to main content

Text 1

Text 1

Text

Verš

vande taṁ śrīmad-advaitā-
cāryam adbhuta-ceṣṭitam
yasya prasādād ajño ’pi
tat-svarūpaṁ nirūpayet
vande taṁ śrīmad-advaitā-
cāryam adbhuta-ceṣṭitam
yasya prasādād ajño ’pi
tat-svarūpaṁ nirūpayet

Synonyms

Synonyma

vande — I offer my respectful obeisances; tam — unto Him; śrīmat — with all opulences; advaita-ācāryam — Śrī Advaita Ācārya; adbhuta-ceṣṭitam — whose activities are wonderful; yasya — of whom; prasādāt — by the mercy; ajñaḥ api — even a foolish person; tat-svarūpam — His characteristics; nirūpayet — may describe.

vande — skládám uctivé poklony; tam — Jemu; śrīmat — s veškerým bohatstvím; advaita-ācāryam — Śrī Advaitovi Ācāryovi; adbhuta-ceṣṭitam — jehož činnosti jsou úžasné; yasya — jehož; prasādāt — milostí; ajñaḥ api — dokonce i hlupák; tat-svarūpam — Jeho vlastnosti; nirūpayet — může popsat.

Translation

Překlad

I offer my respectful obeisances to Śrī Advaita Ācārya, whose activities are all wonderful. By His mercy, even a foolish person can describe His characteristics.

Uctivě se klaním Śrī Advaitovi Ācāryovi, jehož všechny skutky jsou úžasné. Díky Jeho milosti může i hlupák popsat Jeho vlastnosti.