Skip to main content

Text 7

Text 7

Text

Verš

saṅkarṣaṇaḥ kāraṇa-toya-śāyī
garbhoda-śāyī ca payo ’bdhi-śāyī
śeṣaś ca yasyāṁśa-kalāḥ sa nityā-
nandākhya-rāmaḥ śaraṇaṁ mamāstu
saṅkarṣaṇaḥ kāraṇa-toya-śāyī
garbhoda-śāyī ca payo ’bdhi-śāyī
śeṣaś ca yasyāṁśa-kalāḥ sa nityā-
nandākhya-rāmaḥ śaraṇaṁ mamāstu

Synonyms

Synonyma

saṅkarṣaṇaḥ — Mahā-saṅkarṣaṇa in the spiritual sky; kāraṇa-toya-śāyī — Kāraṇodakaśāyī Viṣṇu, who lies in the Causal Ocean; garbha-uda-śāyī — Garbhodakaśāyī Viṣṇu, who lies in the Garbhodaka Ocean of the universe; ca — and; payaḥ-abdhi-śāyī — Kṣīrodakaśāyī Viṣṇu, who lies in the ocean of milk; śeṣaḥ — Śeṣa Nāga, the couch of Viṣṇu; ca — and; yasya — whose; aṁśa — plenary portions; kalāḥ — and parts of the plenary portions; saḥ — He; nityānanda-ākhya — known as Lord Nityānanda; rāmaḥ — Lord Balarāma; śaraṇam — shelter; mama — my; astu — let there be.

saṅkarṣaṇaḥ — Mahā-saṅkarṣaṇa v duchovním světě; kāraṇa-toya-śāyī — Kāraṇodakaśāyī Viṣṇu, jenž leží v Příčinném oceánu; garbha-uda-śāyī — Garbhodakaśāyī Viṣṇu, jenž leží v oceánu Garbhodaka v každém vesmíru; ca — a; payaḥ-abdhi-śāyī — Kṣīrodakaśāyī Viṣṇu, jenž leží v oceánu mléka; śeṣaḥ — Śeṣa-nāga, lůžko Viṣṇua; ca — a; yasya — jehož; aṁśa — úplné části; kalāḥ — a části úplných částí; saḥ — On; nityānanda-ākhya — známý jako Pán Nityānanda; rāmaḥ — Pán Balarāma; śaraṇam — útočiště; mama — moje; astu — nechť je.

Translation

Překlad

May Śrī Nityānanda Rāma be the object of my constant remembrance. Saṅkarṣaṇa, Śeṣa Nāga and the Viṣṇus who lie on the Kāraṇa Ocean, Garbha Ocean and ocean of milk are His plenary portions and the portions of His plenary portions.

Nechť je Śrī Nityānanda Rāma neustále předmětem mých myšlenek. Saṅkarṣaṇa, Śeṣa-nāga a Viṣṇuové ležící v oceánech Kāraṇa, Garbha a oceánu mléka jsou Jeho úplné části a části Jeho úplných částí.

Purport

Význam

Śrī Svarūpa Dāmodara Gosvāmī has recorded this verse in his diary to offer his respectful obeisances to Lord Nityānanda Prabhu. This verse also appears as the seventh of the first fourteen verses of Śrī Caitanya-caritāmṛta.

Śrī Svarūpa Dāmodara Gosvāmī si zaznamenal tento verš ve svém deníku jako uctivé poklony Śrī Nityānandovi Prabhuovi. Mezi prvními čtrnácti verši Śrī Caitanya-caritāmṛty je sedmý.