Skip to main content

Text 229

Text 229

Text

Texto

yāṅra prāṇa-dhana — nityānanda-śrī-caitanya
rādhā-kṛṣṇa-bhakti vine nāhi jāne anya
yāṅra prāṇa-dhana — nityānanda-śrī-caitanya
rādhā-kṛṣṇa-bhakti vine nāhi jāne anya

Synonyms

Palabra por palabra

yāṅra — whose; prāṇa-dhana — life and soul; nityānanda-śrī-caitanya — Lord Nityānanda and Śrī Caitanya Mahāprabhu; rādhā-kṛṣṇa — to Kṛṣṇa and Rādhārāṇī; bhakti — devotional service; vine — except; nāhi jāne anya — do not know anything else.

yāṅra—cuyas; prāṇa-dhana—vida y alma; nityānanda-śrī-caitanya—el Señor Nityānanda y Śrī Caitanya Mahāprabhu; rādhā-kṛṣṇa—a Kṛṣṇa y Rādhārāṇī; bhakti—servicio devocional; vine—excepto; nāhi jāne anya—no conocen nada más.

Translation

Traducción

Lord Caitanya and Lord Nityānanda are the life and soul of those Vaiṣṇavas, who do not know anything but devotional service to Śrī Śrī Rādhā-Kṛṣṇa.

Śrī Caitanya y Śrī Nityānanda son la vida y alma para aquellos vaiṣṇavas que no conocen nada más que el servicio devocional a Śrī Śrī Rādhā-Kṛṣṇa.