Skip to main content

Text 229

Text 229

Text

Verš

yāṅra prāṇa-dhana — nityānanda-śrī-caitanya
rādhā-kṛṣṇa-bhakti vine nāhi jāne anya
yāṅra prāṇa-dhana — nityānanda-śrī-caitanya
rādhā-kṛṣṇa-bhakti vine nāhi jāne anya

Synonyms

Synonyma

yāṅra — whose; prāṇa-dhana — life and soul; nityānanda-śrī-caitanya — Lord Nityānanda and Śrī Caitanya Mahāprabhu; rādhā-kṛṣṇa — to Kṛṣṇa and Rādhārāṇī; bhakti — devotional service; vine — except; nāhi jāne anya — do not know anything else.

yāṅra — jejichž; prāṇa-dhana — duše; nityānanda-śrī-caitanya — Pán Nityānanda a Śrī Caitanya Mahāprabhu; rādhā-kṛṣṇa — Śrī Kṛṣṇovi a Rādhārāṇī; bhakti — oddané služby; vine — kromě; nāhi jāne anya — neznají nic jiného.

Translation

Překlad

Lord Caitanya and Lord Nityānanda are the life and soul of those Vaiṣṇavas, who do not know anything but devotional service to Śrī Śrī Rādhā-Kṛṣṇa.

Pán Caitanya a Pán Nityānanda jsou vším pro ty vaiṣṇavy, kteří neznají nic jiného než službu Śrī Śrī Rādě a Kṛṣṇovi.