Skip to main content

Text 230

Text 230

Text

Texto

śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ cāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śacī-garbha-sindhau harīnduḥ
śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ cāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śacī-garbha-sindhau harīnduḥ

Synonyms

Palabra por palabra

śrī-rādhāyāḥ — of Śrīmatī Rādhārāṇī; praṇaya-mahimā — the greatness of the love; kīdṛśaḥ — of what kind; — or; anayā — by this one (Rādhā); eva — alone; āsvādyaḥ — to be relished; yena — by that love; adbhuta-madhurimā — the wonderful sweetness; kīdṛśaḥ — of what kind; — or; madīyaḥ — of Me; saukhyam — the happiness; ca — and; asyāḥ — Her; mat-anubhavataḥ — from realization of My sweetness; kīdṛśam — of what kind; — or; iti — thus; lobhāt — from the desire; tat — Her; bhāva-āḍhyaḥ — richly endowed with the emotions; samajani — took birth; śacī-garbha — of the womb of Śacī-devī; sindhau — in the ocean; hari — Lord Kṛṣṇa; induḥ — like the moon.

śrī-rādhāyāḥ—de Śrīmatī Rādhārāṇī; praṇaya-mahimā—la grandeza del amor; kīdṛśaḥ—de qué clase; vā—o; anayā—por ésta (Rādhā); eva—solamente; āsvādyaḥ—ser saboreado; yena—mediante ese amor; adbhuta-madhurimā—la dulzura maravillosa; kīdṛśaḥ—de qué clase; vā—o; madīyaḥ—de Mí; saukhyam—la felicidad; ca—y; asyāḥ—Su (de Ella); mat-anubhavataḥ—de la comprensión de Mi dulzura; kīdṛśam—de qué tipo; vā—o; iti—así pues; lobhāt—del deseo; tat—Su (de Ella); bhāva-āḍhyaḥ—ricamente provisto de emociones; samajani—nació; śacī-garbha—del seno de Śacī-devī; sindhau—en el océano; hari—Śrī Kṛṣṇa; induḥ—como la Luna.

Translation

Traducción

“Desiring to understand the glory of Rādhārāṇī’s love, the wonderful qualities in Him that She alone relishes through Her love, and the happiness She feels when She realizes the sweetness of His love, the Supreme Lord Hari, richly endowed with Her emotions, appeared from the womb of Śrīmatī Śacī-devī, as the moon appeared from the ocean.”

«Con el deseo de comprender la gloria del amor de Rādhārāṇī, las cualidades maravillosas que Él posee y de las que sólo Ella Se deleita con Su amor, y la felicidad que Ella siente cuando comprende la dulzura del amor que siente hacia Ella, el Señor Supremo, Hari, ricamente provisto de las emociones de Rādhārāṇī, nació del seno de Śrīmatī Śacī-devī, tal como la Luna aparece tras el océano.»