Skip to main content

Text 215

Text 215

Text

Texto

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā
yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Synonyms

Palabra por palabra

yathā — just as; rādhā — Śrīmatī Rādhārāṇī; priyā — very dear; viṣṇoḥ — to Lord Kṛṣṇa; tasyāḥ — Her; kuṇḍam — bathing place; priyam — very dear; tathā — so also; sarva-gopīṣu — among all the gopīs; — She; eva — certainly; ekā — alone; viṣṇoḥ — of Lord Kṛṣṇa; atyanta-vallabhā — most dear.

yathā—así como; rādhā—Śrīmatī Rādhārāṇī; priyā—muy querida; viṣṇoḥ—al Señor Kṛṣṇa; tasyāḥ—Su; kuṇḍam—lugar de baño; priyam—muy querido; tathā—así también; sarva-gopīṣu—entre todas las gopīs; sā—Ella; eva—ciertamente; ekā—sola; viṣṇoḥ—de Śrī Kṛṣṇa; atyanta-vallabhā—la más querida.

Translation

Traducción

“Just as Rādhā is dear to Lord Kṛsṇa, so Her bathing place [Rādhā-kuṇḍa] is dear to Him. She alone is His most beloved of all the gopīs.”

«Lo mismo que Rādhā es querida al Señor Kṛṣṇa, le es querido al Señor el lugar donde Ella Se baña [Rādhā-kuṇḍa]. Sólo Ella es la más amada de todas las gopīs.»

Purport

Significado

This verse is from the Padma Purāṇa.

Este verso es del Padma Purāṇa.