Skip to main content

Text 215

Text 215

Text

Verš

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā
yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Synonyms

Synonyma

yathā — just as; rādhā — Śrīmatī Rādhārāṇī; priyā — very dear; viṣṇoḥ — to Lord Kṛṣṇa; tasyāḥ — Her; kuṇḍam — bathing place; priyam — very dear; tathā — so also; sarva-gopīṣu — among all the gopīs; — She; eva — certainly; ekā — alone; viṣṇoḥ — of Lord Kṛṣṇa; atyanta-vallabhā — most dear.

yathā — stejně jako; rādhā — Śrīmatī Rādhārāṇī; priyā — velice drahá; viṣṇoḥ — Pánu Kṛṣṇovi; tasyāḥ — Její; kuṇḍam — jezírko; priyam — velice drahé; tathā — tak také; sarva-gopīṣu — ze všech gopī; — Ona; eva — jistě; ekā — jediná; viṣṇoḥ — Pána Kṛṣṇy; atyanta-vallabhā — nejdražší.

Translation

Překlad

“Just as Rādhā is dear to Lord Kṛsṇa, so Her bathing place [Rādhā-kuṇḍa] is dear to Him. She alone is His most beloved of all the gopīs.”

„Stejně jako je Pánu Kṛṣṇovi drahá Rādhā, je Mu drahé i Její jezírko (Rádhá-kund). Rādhā je mezi všemi gopīmi Kṛṣṇovou nejmilejší.“

Purport

Význam

This verse is from the Padma Purāṇa.

Tento verš je z Padma Purāṇy.