Skip to main content

Text 211

Text 211

Text

Texto

sahāyā guravaḥ śiṣyā
bhujiṣyā bāndhavāḥ striyaḥ
satyaṁ vadāmi te pārtha
gopyaḥ kiṁ me bhavanti na
sahāyā guravaḥ śiṣyā
bhujiṣyā bāndhavāḥ striyaḥ
satyaṁ vadāmi te pārtha
gopyaḥ kiṁ me bhavanti na

Synonyms

Palabra por palabra

sahāyāḥ — helpers; guravaḥ — teachers; śiṣyāḥ — students; bhujiṣyāḥ — servants; bāndhavāḥ — friends; striyaḥ — wives; satyam — truthfully; vadāmi — I say; te — unto you; pārtha — O Arjuna; gopyaḥ — the gopīs; kim — what; me — for Me; bhavanti — are; na — not.

sahāyāḥ—asistentes; guravaḥ—maestras; śiṣyāḥ—alumnas; bhujiṣyāḥ—sirvientas; bāndhavāḥ—amigas; striyaḥ—esposas; satyam—verdaderamente; vadāmi—Yo digo; te—a ti; pārtha—¡oh, Arjuna!; gopyaḥ—las gopīs; kim—qué; me—para Mí; bhavanti—son; na—no.

Translation

Traducción

“O Pārtha, I speak to you the truth. The gopīs are My helpers, teachers, disciples, servants, friends and consorts. I do not know what they are not to Me.”

«¡Oh, Pārtha! Yo te digo la verdad. Las gopīs son Mis asistentes, maestras, discípulas, sirvientas, amigas y consortes. No sé lo que no son para Mí.»

Purport

Significado

This verse was spoken by Lord Kṛṣṇa in the Gopī-premāmṛta.

Este verso fue hablado por el Señor Kṛṣṇa en el Gopī-premāmṛta.