Skip to main content

Text 206

Text 206

Text

Texto

lakṣaṇaṁ bhakti-yogasya
nirguṇasya hy udāhṛtam
ahaituky avyavahitā
yā bhaktiḥ puruṣottame
lakṣaṇaṁ bhakti-yogasya
nirguṇasya hy udāhṛtam
ahaituky avyavahitā
yā bhaktiḥ puruṣottame

Synonyms

Palabra por palabra

lakṣaṇam — the symptom; bhakti-yogasya — of devotional service; nirguṇasya — beyond the three modes of nature; hi — certainly; udāhṛtam — is cited; ahaitukī — causeless; avyavahitā — uninterrupted; — which; bhaktiḥ — devotional service; puruṣottame — to the Supreme Personality of Godhead.

lakṣaṇam—el síntoma; bhakti-yogasya—de servicio devocional; nirguṇasya—más allá de las tres modalidades de la naturaleza; hi—ciertamente; udāhṛtam—se cita; ahaitukī—inmotivado; avyavahitā—ininterrumpido; yā—el cual; bhaktiḥ—servicio devocional; puruṣottame—a la Suprema Personalidad de Dios.

Translation

Traducción

“These are the characteristics of transcendental loving service to Puruṣottama, the Supreme Personality of Godhead: it is causeless, and it cannot be obstructed in any way.

«Éstas son las características del servicio trascendental de amor a Puruṣottama, la Suprema Personalidad de Dios: es inmotivado, y nada lo puede interrumpir.