Skip to main content

Text 163

Text 163

Text

Verš

premaiva gopa-rāmānāṁ
kāma ity agamat prathām
ity uddhavādayo ’py etaṁ
vāñchanti bhagavat-priyāḥ
premaiva gopa-rāmānāṁ
kāma ity agamat prathām
ity uddhavādayo ’py etaṁ
vāñchanti bhagavat-priyāḥ

Synonyms

Synonyma

prema — love; eva — only; gopa-rāmānām — of the women of Vraja; kāmaḥ — lust; iti — as; agamat — went to; prathām — fame; iti — thus; uddhava-ādayaḥ — headed by Śrī Uddhava; api — even; etam — this; vāñchanti — desire; bhagavat-priyāḥ — dear devotees of the Supreme Personality of Godhead.

prema — láska; eva — pouze; gopa-rāmāṇām — žen z Vradži; kāmaḥ — chtíč; iti — jako; agamat — šla k; prathām — slávě; iti — tak; uddhava-ādayaḥ — v čele se Śrī Uddhavou; api — dokonce; etam — toto; vāñchanti — touží; bhagavat-priyāḥ — drazí oddaní Nejvyšší Osobnosti Božství.

Translation

Překlad

“The pure love of the gopīs has become celebrated by the name ‘lust.’ The dear devotees of the Lord, headed by Śrī Uddhava, desire to taste that love.”

„Tato čistá láska gopī proslula pod jménem ,chtíč̀. Drazí oddaní Pána v čele se Śrī Uddhavou ji chtějí vychutnávat.“

Purport

Význam

This is a verse from the Bhakti-rasāmṛta-sindhu (1.2.285).

Tento verš je z Bhakti-rasāmṛta-sindhu (1.2.285).