Skip to main content

Text 118

Text 118

Text

Texto

harir eṣa na ced avātariṣyan
mathurāyāṁ madhurākṣi rādhikā ca
abhaviṣyad iyaṁ vṛthā visṛṣṭir
makarāṅkas tu viśeṣatas tadātra
harir eṣa na ced avātariṣyan
mathurāyāṁ madhurākṣi rādhikā ca
abhaviṣyad iyaṁ vṛthā visṛṣṭir
makarāṅkas tu viśeṣatas tadātra

Synonyms

Palabra por palabra

hariḥ — Lord Kṛṣṇa; eṣaḥ — this; na — not; cet — if; avātariṣyat — would have descended; mathurāyām — in Mathurā; madhura-akṣi — O lovely-eyed one (Paurṇamāsī); rādhikā — Śrīmatī Rādhikā; ca — and; abhaviṣyat — would have been; iyam — this; vṛthā — useless; visṛṣṭiḥ — the whole creation; makara-aṅkaḥ — the demigod of love, Cupid; tu — then; viśeṣataḥ — above all; tadā — then; atra — in this.

hariḥ—Śrī Kṛṣṇa; eṣaḥ—este; na—no; cet—si; avātariṣyat—hubiese descendido; mathurāyām—en Mathurā; madhura-akṣi—¡oh, tú, la de los exquisitos ojos! (Paurṇamāsī); rādhikā—Śrīmatī Rādhikā; ca—y; abhaviṣyat—hubiera sido; iyam—esta; vṛthā—inútil; visṛṣṭiḥ—la creación entera; makara-aṅkaḥ—el semidiós del amor, Cupido; tu—entonces; viśeṣataḥ—ante todo; tadā—entonces; atra—en éste.

Translation

Traducción

“O Paurṇamāsī, if Lord Hari had not descended in Mathurā with Śrīmatī Rādhārāṇī, this entire creation — and especially Cupid, the demigod of love — would have been useless.”

«¡Oh, Paurṇamāsī! Si el Señor Hari no hubiese descendido a Mathurā con Śrīmatī Rādhārāṇī, esta creación entera, y en especial Cupido, el semidiós del amor, hubiesen sido inútiles.»

Purport

Significado

This verse is spoken by Śrī Vṛndā-devī in the Vidagdha-mādhava (7.3) of Śrīla Rūpa Gosvāmī.

Este verso lo recita Śrī Vṛndādevī en el Vidagdha-mādhava (7.3) de Śrīla Rūpa Gosvāmī.