Skip to main content

Text 66

Text 66

Text

Texto

sadopāsyaḥ śrīmān dhṛta-manuja-kāyaiḥ praṇayitāṁ
vahadbhir gīr-vāṇair giriśa-parameṣṭhi-prabhṛtibhiḥ
sva-bhaktebhyaḥ śuddhāṁ nija-bhajana-mudrām upadiśan
sa caitanyaḥ kiṁ me punar api dṛśor yāsyati padam
sadopāsyaḥ śrīmān dhṛta-manuja-kāyaiḥ praṇayitāṁ
vahadbhir gīr-vāṇair giriśa-parameṣṭhi-prabhṛtibhiḥ
sva-bhaktebhyaḥ śuddhāṁ nija-bhajana-mudrām upadiśan
sa caitanyaḥ kiṁ me punar api dṛśor yāsyati padam

Synonyms

Palabra por palabra

sadā — always; upāsyaḥ — worshipable; śrīmān — beautiful; dhṛta — who accepted; manuja-kāyaiḥ — the bodies of men; pranayitām — love; vahadbhiḥ — who were bearing; giḥ-vāṇaiḥ — by the demigods; giriśa — Lord Śiva; parameṣṭhi — Lord Brahmā; prabhṛtibhiḥ — headed by; sva-bhaktebhyaḥ — unto His own devotees; śuddhām — pure; nija-bhajana — of His own worship; mudrām — the mark; upadiśan — instructing; saḥ — He; caitanyaḥ — Lord Caitanya; kim — what; me — my; punaḥ — again; api — certainly; dṛśoḥ — of the two eyes; yāsyati — He will go; padam — to the abode.

sadā—siempre; upāsyaḥ—adorable; śrīmān—hermoso; dhṛta—que aceptaron; manuja-kāyaiḥ—cuerpos de hombre; praṇayitām—amor; vahadbhiḥ—que traían; gīḥ-vāṇaiḥ—por los semidioses; giriśa—Śiva; parameṣṭhi—Brahmā; prabhṛtibhiḥ—encabezados por; sva-bhaktebhyaḥ—a Sus propios devotos; śuddhām—pura; nija-bhajana—de Su propia adoración; mudrām—la marca; upadiśan—instruyendo; saḥ—Él; caitanyaḥ—el Señor Caitanya; kim—qué; me—mi; punaḥ—de nuevo; api—ciertamente; dṛśoḥ—de los dos ojos; yāsyati—Él irá; padam—a la morada.

Translation

Traducción

“Lord Śrī Caitanya Mahāprabhu is always the most worshipable Deity of the demigods, including Lord Śiva and Lord Brahmā, who came in the garb of ordinary men, bearing love for Him. He instructs His own pure devotional service to His own devotees. Will He again be the object of my vision?”

«El Señor Caitanya Mahāprabhu es siempre la Deidad más digna de adoración de los semidioses, incluidos Śiva y Brahmā, que vinieron disfrazados de hombres comunes, trayendo amor por Él. Él enseña Su propio servicio devocional puro a Sus propios devotos. ¿Será Él, de nuevo, el objeto de mi visión?»

Purport

Significado

This verse is Prathama Śrī Caitanyāṣṭaka 1, from the Stava-mālā of Śrīla Rūpa Gosvāmī.

Este verso es el Prathama Śrī Caitanyāṣṭaka 1, y pertenece al Stava-mālā de Śrīla Rūpa Gosvāmī.