Skip to main content

Text 66

Text 66

Text

Verš

sadopāsyaḥ śrīmān dhṛta-manuja-kāyaiḥ praṇayitāṁ
vahadbhir gīr-vāṇair giriśa-parameṣṭhi-prabhṛtibhiḥ
sva-bhaktebhyaḥ śuddhāṁ nija-bhajana-mudrām upadiśan
sa caitanyaḥ kiṁ me punar api dṛśor yāsyati padam
sadopāsyaḥ śrīmān dhṛta-manuja-kāyaiḥ praṇayitāṁ
vahadbhir gīr-vāṇair giriśa-parameṣṭhi-prabhṛtibhiḥ
sva-bhaktebhyaḥ śuddhāṁ nija-bhajana-mudrām upadiśan
sa caitanyaḥ kiṁ me punar api dṛśor yāsyati padam

Synonyms

Synonyma

sadā — always; upāsyaḥ — worshipable; śrīmān — beautiful; dhṛta — who accepted; manuja-kāyaiḥ — the bodies of men; pranayitām — love; vahadbhiḥ — who were bearing; giḥ-vāṇaiḥ — by the demigods; giriśa — Lord Śiva; parameṣṭhi — Lord Brahmā; prabhṛtibhiḥ — headed by; sva-bhaktebhyaḥ — unto His own devotees; śuddhām — pure; nija-bhajana — of His own worship; mudrām — the mark; upadiśan — instructing; saḥ — He; caitanyaḥ — Lord Caitanya; kim — what; me — my; punaḥ — again; api — certainly; dṛśoḥ — of the two eyes; yāsyati — He will go; padam — to the abode.

sadā — vždy; upāsyaḥ — hodný uctívání; śrīmān — překrásný; dhṛta — kdo přijali; manuja-kāyaiḥ — lidská těla; praṇayitām — lásku; vahadbhiḥ — chovají; giḥ-vāṇaiḥ — polobohy; giriśa — Pán Śiva; parameṣṭhi — Pán Brahmā; prabhṛtibhiḥ — jimi vedenými; sva-bhaktebhyaḥ — svým vlastním oddaným; śuddhām — čisté; nija-bhajana — uctívání sebe; mudrām — znak; upadiśan — poučuje; saḥ — On; caitanyaḥ — Pán Caitanya; kim — co; me — mých; punaḥ — znovu; api — jistě; dṛśoḥ — očí; yāsyati — půjde; padam — do sídla.

Translation

Překlad

“Lord Śrī Caitanya Mahāprabhu is always the most worshipable Deity of the demigods, including Lord Śiva and Lord Brahmā, who came in the garb of ordinary men, bearing love for Him. He instructs His own pure devotional service to His own devotees. Will He again be the object of my vision?”

„Pán Śrī Caitanya Mahāprabhu je vždy nejuctívanějším Božstvem polobohů, včetně Pána Śivy a Pána Brahmy, kteří za Ním z lásky přišli v podobě obyčejných lidí. Pán své oddané poučuje o čisté oddané službě Jemu. Budu Jej moci znovu spatřit?“

Purport

Význam

This verse is Prathama Śrī Caitanyāṣṭaka 1, from the Stava-mālā of Śrīla Rūpa Gosvāmī.

Tento verš je Prathama Śrī Caitanyāṣṭaka 1 ze Stava-māly Śrīly Rūpy Gosvāmīho.