Skip to main content

Text 27

Text 27

Text

Texto

santv avatārā bahavaḥ paṅkaja-nābhasya sarvato-bhadrāḥ
kṛṣṇād anyaḥ ko vā latāsv api prema-do bhavati
santv avatārā bahavaḥ paṅkaja-nābhasya sarvato-bhadrāḥ
kṛṣṇād anyaḥ ko vā latāsv api prema-do bhavati

Synonyms

Palabra por palabra

santu — let there be; avatārāḥ — incarnations; bahavaḥ — many; paṅkaja-nābhasya — of the Lord, from whose navel grows a lotus flower; sarvataḥ-bhadrāḥ — completely auspicious; kṛṣṇāt — than Lord Kṛṣṇa; anyaḥ — other; kaḥ — who possibly; latāsu — on the surrendered souls; api — also; prema-daḥ — the bestower of love; bhavati — is.

santu—que haya; avatārāḥ—encarnaciones; bahavaḥ—muchas; paṅkaja-nābhasya—del Señor, de cuyo ombligo nace una flor de loto; sarvataḥ bhadrāḥ—completamente auspiciosas; kṛṣṇāt—que el Señor Kṛṣṇa; anyaḥ—otro; kaḥ vā—quién posiblemente; latāsu—a las almas que se entregan a Él; api—también; prema-daḥ—aquel que concede el amor; bhavati—es.

Translation

Traducción

“ ‘There may be many all-auspicious incarnations of the Personality of Godhead, but who other than Lord Śrī Kṛṣṇa can bestow love of God upon the surrendered souls?’

«“Puede haber muchas encarnaciones completamente auspiciosas de la Personalidad de Dios, ¿pero quién, sino el Señor Śrī Kṛṣṇa, puede conceder el amor por Dios a las almas que se entregan a Él?”

Purport

Significado

This quotation from the writings of Bilvamaṅgala Ṭhākura is found in the Laghu-bhāgavatāmṛta (1.5.37).

Esta cita de los escritos de Bilvamaṅgala Ṭhākura se encuentra en el Laghu-bhāgavatāmṛta (1.5.37).