Skip to main content

Text 27

Text 27

Text

Verš

santv avatārā bahavaḥ paṅkaja-nābhasya sarvato-bhadrāḥ
kṛṣṇād anyaḥ ko vā latāsv api prema-do bhavati
santv avatārā bahavaḥ paṅkaja-nābhasya sarvato-bhadrāḥ
kṛṣṇād anyaḥ ko vā latāsv api prema-do bhavati

Synonyms

Synonyma

santu — let there be; avatārāḥ — incarnations; bahavaḥ — many; paṅkaja-nābhasya — of the Lord, from whose navel grows a lotus flower; sarvataḥ-bhadrāḥ — completely auspicious; kṛṣṇāt — than Lord Kṛṣṇa; anyaḥ — other; kaḥ — who possibly; latāsu — on the surrendered souls; api — also; prema-daḥ — the bestower of love; bhavati — is.

santu — nechť je; avatārāḥ — inkarnací; bahavaḥ — mnoho; paṅkaja-nābhasya — Pána, z jehož pupku vyrůstá lotosový květ; sarvataḥ-bhadrāḥ — naprosto příznivých; kṛṣṇāt — než Pán Kṛṣṇa; anyaḥ — jiný; kaḥ — kdo by mohl; latāsu — odevzdaným duším; api — také; prema-daḥ — ten, kdo udílí lásku; bhavati — je.

Translation

Překlad

“ ‘There may be many all-auspicious incarnations of the Personality of Godhead, but who other than Lord Śrī Kṛṣṇa can bestow love of God upon the surrendered souls?’

„Třebaže existuje mnoho po všech stránkách příznivých inkarnací Osobnosti Božství, kdo jiný než Pán Śrī Kṛṣṇa může odevzdaným duším udělit lásku k Bohu?“

Purport

Význam

This quotation from the writings of Bilvamaṅgala Ṭhākura is found in the Laghu-bhāgavatāmṛta (1.5.37).

Tento citát z díla Bilvamaṅgala Ṭhākura se nachází v Laghu-bhāgavatāmṛtě (1.5.37).