Skip to main content

Text 63

Text 63

Text

Verš

vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate
vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate

Synonyms

Synonyma

vadanti — they say; tat — that; tattva-vidaḥ — learned souls; tattvam — the Absolute Truth; yat — which; jñānam — knowledge; advayam — nondual; brahma — Brahman; iti — thus; paramātmā — Paramātmā; iti — thus; bhagavān — Bhagavān; iti — thus; śabdyate — is known.

vadanti — říkají; tat — že; tattva-vidaḥ — učené duše; tattvam — Absolutní Pravda; yat — jež; jñānam — poznání; advayam — nedvojné; brahma — Brahman; iti — takto; paramātmā — Paramātmā; iti — takto; bhagavān — Bhagavān; iti — takto; śabdyate — je známá.

Translation

Překlad

“Learned transcendentalists who know the Absolute Truth say that it is nondual knowledge and is called impersonal Brahman, the localized Paramātmā and the Personality of Godhead.”

„Učení transcendentalisté, kteří znají Absolutní Pravdu, říkají, že se jedná o nedvojné poznání, jež se nazývá neosobní Brahman, lokalizovaná Paramātmā a Osobnost Božství.“

Purport

Význam