Skip to main content

Text 114

Text 114

Text

Verš

keho kahe, kṛṣṇa kṣīroda-śāyī avatāra
asambhava nahe, satya vacana sabāra
keho kahe, kṛṣṇa kṣīroda-śāyī avatāra
asambhava nahe, satya vacana sabāra

Synonyms

Synonyma

keho — someone; kahe — says; kṛṣṇa — Lord Kṛṣṇa; kṣīroda-śāyī — Kṣīrodakaśāyī Viṣṇu; avatāra — incarnation; asambhava — impossible; nahe — is not; satya — true; vacana — speeches; sabāra — of all.

keho — někdo; kahe — říká; kṛṣṇa — Pán Kṛṣṇa; kṣīroda-śāyī — Kṣīrodakaśāyī Viṣṇu; avatāra — inkarnace; asambhava — nemožné; nahe — není; satya — pravdivé; vacana — výroky; sabāra — všech.

Translation

Překlad

Some say that Kṛṣṇa is the incarnation of Kṣīrodakaśāyī Viṣṇu. None of these statements is impossible; each is as correct as the others.

Někteří říkají, že Kṛṣṇa je inkarnace Kṣīrodakaśāyī Viṣṇua. Nic z toho není nemožné; každý z těchto výroků je stejně pravdivý jako ostatní.

Purport

Význam

The Laghu-bhāgavatāmṛta (5.383) states:

Laghu-bhāgavatāmṛtě (1.5.383) je řečeno:

ata evā purāṇādaukecin nara-sakhātmatām
mahendrānujatāṁ kecit
kecit kṣīrābdhi-śāyitām
ata evā purāṇādaukecin nara-sakhātmatām
mahendrānujatāṁ kecit
kecit kṣīrābdhi-śāyitām
sahasra-śīrṣatāṁ kecitkecid vaikuṇṭha-nāthatām
brūyuḥ kṛṣṇasya munayas
tat-tad-vṛtty-anugāminaḥ
sahasra-śīrṣatāṁ kecitkecid vaikuṇṭha-nāthatām
brūyuḥ kṛṣṇasya munayas
tat-tad-vṛtty-anugāminaḥ

“According to the intimate relationships between Śrī Kṛṣṇa, the primeval Lord, and His devotees, the Purāṇas describe Him by various names. Sometimes He is called Nārāyaṇa; sometimes Upendra (Vāmana), the younger brother of Indra, King of heaven; and sometimes Kṣīrodakaśāyī Viṣṇu. Sometimes He is called the thousand-hooded Śeṣa Nāga, and sometimes the Lord of Vaikuṇṭha.”

“According to the intimate relationships between Śrī Kṛṣṇa, the primeval Lord, and His devotees, the Purāṇas describe Him by various names. Sometimes He is called Nārāyaṇa; sometimes Upendra (Vāmana), the younger brother of Indra, King of heaven; and sometimes Kṣīrodakaśāyī Viṣṇu. Sometimes He is called the thousand-hooded Śeṣa Nāga, and sometimes the Lord of Vaikuṇṭha.”