Skip to main content

Text 66

Text 66

Text

Texto

‘vibhavati’ kriyāya vākya — sāṅga, punaḥ viśeṣaṇa
‘adbhuta-guṇā’ — ei punar-ātta dūṣaṇa
‘vibhavati’ kriyāya vākya — sāṅga, punaḥ viśeṣaṇa
‘adbhuta-guṇā’ — ei punar-ātta dūṣaṇa

Synonyms

Palabra por palabra

vibhavati kriyāya — by the verb vibhavati (“flourishes”); vākya — statement; sāṅga — complete; punaḥ — again; viśeṣaṇa adbhuta-guṇa — the adjective adbhuta-guṇa (“wonderful qualities”); ei — this; punar-ātta — repetition of the same word; dūṣaṇa — fault.

vibhavati kriyāya—mediante el verbo vibhavati (“florece”); vākya—expresión; sāṅga—completa; punaḥ—otra vez; viśeṣaṇa adbhuta-guṇā — el adjetivo adbhuta-guṇā (cualidades maravillosas”); ei—esta; punar-ātta—repetición de la misma palabra; dūṣaṇa—defecto.

Translation

Traducción

“The statement by the word ‘vibhavati’ [‘flourishes’] is complete. Qualifying it with the adjective ‘adbhuta-guṇā’ [‘wonderful qualities’] creates the fault of redundancy.

«La palabra “vibhavati” [“florece”] expresa una idea completa. Al calificarla con el adjetivo “adbhuta-guṇā”[“cualidades maravillosas”] se incurre en el defecto de redundancia.