Skip to main content

Text 19

Text 19

Text

Verš

sarva-sad-guṇa-pūrṇāṁ tāṁ
vande phālguna-pūrṇimām
yasyāṁ śrī-kṛṣṇa-caitanyo
’vatīrṇaḥ kṛṣṇa-nāmabhiḥ
sarva-sad-guṇa-pūrṇāṁ tāṁ
vande phālguna-pūrṇimām
yasyāṁ śrī-kṛṣṇa-caitanyo
’vatīrṇaḥ kṛṣṇa-nāmabhiḥ

Synonyms

Synonyma

sarva — all; sat — auspicious; guṇa — qualities; pūrṇām — filled with; tām — that; vande — I offer obeisances; phālguna — of the month of Phālguna; pūrṇimām — the full-moon evening; yasyām — in which; śrī-kṛṣṇa-caitanyaḥ — Lord Śrī Caitanya Mahāprabhu; avatīrṇaḥ — advented; kṛṣṇa — Lord Kṛṣṇa’s; nāmabhiḥ — with the chanting of the holy names.

sarva — všech; sat — příznivých; guṇa — vlastností; pūrṇām — plnému; tām — tomu; vande — se klaním; phālguna — měsíce Phālguna; pūrṇimām — večeru za úplňku; yasyām — ve kterém; śrī-kṛṣṇa-caitanyaḥ — Pán Śrī Caitanya Mahāprabhu; avatīrṇaḥ — zjevil se; kṛṣṇa — Pána Kṛṣṇy; nāmabhiḥ — se zpěvem svatých jmen.

Translation

Překlad

I offer my respectful obeisances unto the full-moon evening in the month of Phālguna, an auspicious time full of auspicious symptoms, when Lord Śrī Caitanya Mahāprabhu advented Himself with the chanting of the holy name, Hare Kṛṣṇa.

Uctivě se klaním večeru za úplňku v měsíci Phālguna, příznivému to okamžiku plnému příznivých znamení, během něhož se Pán Śrī Caitanya Mahāprabhu zjevil se zpíváním svatého jména, Hare Kṛṣṇa.