Skip to main content

Text 83

Text 83

Text

Texto

vāṇīnātha brahmacārī — baḍa mahāśaya
vallabha-caitanya-dāsa — kṛṣṇa-premamaya
vāṇīnātha brahmacārī — baḍa mahāśaya
vallabha-caitanya-dāsa — kṛṣṇa-premamaya

Synonyms

Palabra por palabra

vāṇīnātha brahmacārī — Vāṇīnātha Brahmacārī; baḍa mahāśaya — very great personality; vallabha-caitanya-dāsa — Vallabha-caitanya dāsa; kṛṣṇa-prema-maya — always filled with love of Kṛṣṇa.

vāṇīnātha brahmacārī—Vāṇīnātha Brahmacārī; baḍa mahāśaya—gran personalidad; vallabha-caitanya-dāsa—Vallabha-caitanya dāsa; kṛṣṇa-prema-maya—siempre lleno de amor por Kṛṣṇa.

Translation

Traducción

The thirteenth branch was Vāṇīnātha Brahmacārī, and the fourteenth was Vallabha-caitanya dāsa. Both of these great personalities were always filled with love of Kṛṣṇa.

La rama decimotercera fue Vāṇinātha Brahmacārī, y la decimocuarta fue Vallabha-caitanya dāsa. Estas dos grandes personalidades estaban siempre llenas de amor por Kṛṣṇa.

Purport

Significado

Śrī Vāṇīnātha Brahmacārī is described in the tenth chapter, verse 114, of the Ādi-līlā. A disciple of Vallabha-caitanya named Nalinī-mohana Gosvāmī established a temple of Madana-gopāla in Navadvīpa.

Se describe a Śrī Vāṇīnātha Brahmacārī en el verso 114 del Capítulo Décimo del Ādi-līlā. Un discípulo de Vallabha-caitanya llamado Nalinī-mohana Gosvāmī estableció un templo de Madana-gopāla en Navadvīpa.