Skip to main content

Text 43

Text 43

Text

Verš

eta kahi’ ācārya tāṅre kariyā āśvāsa
ānandita ha-iyā āila mahāprabhu-pāśa
eta kahi’ ācārya tāṅre kariyā āśvāsa
ānandita ha-iyā āila mahāprabhu-pāśa

Synonyms

Synonyma

eta kahi’ — speaking thus; ācārya — Śrī Advaita Ācārya Prabhu; tāṅre — unto Kamalākānta Viśvāsa; kariyā — doing; āśvāsa — pacification; ānandita — happy; ha-iyā — becoming; āila — went; mahāprabhu-pāśa — to the place of Lord Caitanya Mahāprabhu.

eta kahi' — když to řekl; ācārya — Śrī Advaita Ācārya Prabhu; tāṅre — Kamalākāntovi Viśvāsovi; kariyā — činící; āśvāsa — uklidnění; ānandita — šťastný; ha-iyā — když se stal; āila — šel; mahāprabhu-pāśa — za Pánem Caitanyou Mahāprabhuem.

Translation

Překlad

After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu.

Śrī Advaita Ācārya Prabhu takto Kamalākāntu Viśvāse uklidnil a potom šel navštívit Caitanyu Mahāprabhua.