Skip to main content

Text 3

Text 3

Text

Texto

śrī-caitanyāmara-taror
dvitīya-skandha-rūpiṇaḥ
śrīmad-advaita-candrasya
śākhā-rūpān gaṇān numaḥ
śrī-caitanyāmara-taror
dvitīya-skandha-rūpiṇaḥ
śrīmad-advaita-candrasya
śākhā-rūpān gaṇān numaḥ

Synonyms

Palabra por palabra

śrī-caitanya — Lord Śrī Caitanya Mahāprabhu; amara — eternal; taroḥ — of the tree; dvitīya — second; skandha — big branch; rūpiṇaḥ — in the form of; śrīmat — the all-glorious; advaita-candrasya — of Lord Advaitacandra; śākhā-rūpān — in the form of branches; gaṇān — to all the followers; numaḥ — I offer my respectful obeisances.

śrī-caitanya—el Señor Śrī Caitanya Mahāprabhu; amara—eterno; taroḥ—del árbol; dvitīya—segunda; skandha—gran rama; rūpiṇaḥ—en la forma de; śrīmat—el supremamente glorioso; advaita-candrasya—de Śrī Advaitacandra; śākhā-rūpān—en la forma de ramas; gaṇān—a todos los seguidores; numaḥ—ofrezco mis respetuosas reverencias.

Translation

Traducción

I offer my respectful obeisances to the all-glorious Advaita Prabhu, who forms the second branch of the eternal Caitanya tree, and to His followers, who form His subbranches.

Ofrezco mis respetuosas reverencias al supremamente glorioso Advaita Prabhu, que forma la segunda rama del árbol eterno de Caitanya, y a Sus seguidores, que forman Sus ramas secundarias.