Skip to main content

Text 45

Text 45

Text

Texto

paramānanda gupta — kṛṣṇa-bhakta mahāmatī
pūrve yāṅra ghare nityānandera vasati
paramānanda gupta — kṛṣṇa-bhakta mahāmatī
pūrve yāṅra ghare nityānandera vasati

Synonyms

Palabra por palabra

paramānanda gupta — Paramānanda Gupta; kṛṣṇa-bhakta — a great devotee of Lord Kṛṣṇa; mahā-mati — advanced in spiritual consciousness; pūrve — formerly; yāṅra — whose; ghare — in the house; nityānandera — of Lord Nityānanda Prabhu; vasati — residence.

paramānanda gupta—Paramānanda Gupta; kṛṣṇa-bhakta—un gran devoto del Señor Kṛṣṇa; mahāmati—elevado en la conciencia espiritual; pūrve—en el pasado; yāṅra—cuya; ghare—en la casa; nityānandera—de Śrī Nityānanda Prabhu; vasati—residencia.

Translation

Traducción

The thirty-first devotee of Lord Nityānanda Prabhu was Paramānanda Gupta, who was greatly devoted to Lord Kṛṣṇa and highly advanced in spiritual consciousness. Formerly Nityānanda Prabhu also resided at his house for some time.

El trigésimo primer devoto de Śrī Nityānanda Prabhu fue Paramānanda Gupta, que estaba enormemente consagrado a Śrī Kṛṣṇa, y era muy elevado en conciencia espiritual. En el pasado, Nityānanda Prabhu también residió en su casa por algún tiempo.

Purport

Significado

Paramānanda Gupta composed a prayer to Lord Kṛṣṇa known as Kṛṣṇa-stavāvalī. In the Gaura-gaṇoddeśa-dīpikā (194 and 199) it is stated that he was formerly the gopī named Mañjumedhā.

Paramānanda Gupta compuso una oración a Śrī Kṛṣṇa conocida como Kṛṣṇa-stavāvalī. En el Gaura-gaṇoddeśa-dīpikā (194 y 199) se afirma que fue anteriormente la gopī llamada Manjumedhā.