Skip to main content

Text 44

Text 44

Text

Texto

nityānanda-bhṛtya — paramānanda upādhyāya
śrī-jīva paṇḍita nityānanda-guṇa gāya
nityānanda-bhṛtya — paramānanda upādhyāya
śrī-jīva paṇḍita nityānanda-guṇa gāya

Synonyms

Palabra por palabra

nityānanda-bhṛtya — servant of Nityānanda Prabhu; paramānanda upādhyāya — Paramānanda Upādhyāya; śrī-jīva paṇḍita — Śrī Jīva Paṇḍita; nityānanda — Lord Nityānanda Prabhu; guṇa — qualities; gāya — glorified.

nityānanda-bhṛtya—sirviente de Nityānanda Prabhu; paramānanda upādhyāya—de nombre Paramānanda Upādhyāya; śrī-jīva paṇḍita—Śrī Jīva Paṇḍita; nityānanda—Śrī Nityānanda Prabhu; guṇa—cualidades; gāya—glorificó.

Translation

Traducción

Paramānanda Upādhyāya was Nityānanda Prabhu’s great servitor. Śrī Jīva Paṇḍita glorified the qualities of Śrī Nityānanda Prabhu.

Paramānanda Upādhyāya fue un gran sirviente de Nityānanda Prabhu. Śrī Jīva Paṇḍita glorificó las cualidades de Śrī Nityānanda Prabhu.

Purport

Significado

Śrī Paramānanda Upādhyāya was an advanced devotee. His name is mentioned in the Caitanya-bhāgavata, where Śrī Jīva Paṇḍita is also mentioned as the second son of Ratnagarbha Ācārya and a childhood friend of Hāḍāi Ojhā, the father of Nityānanda Prabhu. In the Gaura-gaṇoddeśa-dīpikā (169) it is said that Śrī Jīva Paṇḍita was formerly the gopī named Indirā.

Śrī Paramānanda Upādhyāya fue un devoto avanzado. Su nombre se menciona en el Caitanya-bhāgavata, donde también se menciona a Śrī Jīva Paṇḍita como segundo hijo de Ratnagarbha Ācārya y amigo de infancia de Hāḍāi Ojhā, el padre de Nityānanda Prabhu. En el Gaura-gaṇoddeśa-dīpikā (169) se dice que Śrī Jīva Paṇḍita fue anteriormente la gopī llamada Indirā.