Skip to main content

Text 4

Text 4

Text

Verš

tasya śrī-kṛṣṇa-caitanya-
sat-premāmara-śākhinaḥ
ūrdhva-skandhāvadhūtendoḥ
śākhā-rūpān gaṇān numaḥ
tasya śrī-kṛṣṇa-caitanya-
sat-premāmara-śākhinaḥ
ūrdhva-skandhāvadhūtendoḥ
śākhā-rūpān gaṇān numaḥ

Synonyms

Synonyma

tasya — His; śrī-kṛṣṇa-caitanya — Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; sat-prema — of eternal love of Godhead; amara — indestructible; śākhinaḥ — of the tree; ūrdhva — very high; skandha — branch; avadhūta-indoḥ — of Śrī Nityānanda; śākhā-rūpān — in the form of different branches; gaṇān — to the devotees; numaḥ — I offer my respects.

tasya — Jeho; śrī-kṛṣṇa-caitanya — Pán Śrī Kṛṣṇa Caitanya Mahāprabhu; sat-prema — věčné lásky k Bohu; amara — nezničitelného; śākhinaḥ — stromu; ūrdhva — vysoká; skandha — větev; avadhūta-indoḥ — Śrī Nityānandy; śākhā-rūpān — v podobě různých větví; gaṇān — oddaným; numaḥ — projevuji úctu.

Translation

Překlad

Śrī Nityānanda Prabhu is the topmost branch of the indestructible tree of eternal love of Godhead, Śrī Kṛṣṇa Caitanya Mahāprabhu. I offer my respectful obeisances to all the subbranches of that topmost branch.

Śrī Nityānanda Prabhu je nejvyšší větví nezničitelného stromu věčné lásky k Bohu, Śrī Kṛṣṇy Caitanyi Mahāprabhua. S úctou se klaním všem vedlejším větvím, které z této nejvyšší větve vyrůstají.