Skip to main content

Text 2

Text 2

Text

Texto

jaya jaya śrī-kṛṣṇa-caitanya-nityānanda
jayādvaitacandra jaya gaura-bhakta-vṛnda
jaya jaya śrī-kṛṣṇa-caitanya-nityānanda
jayādvaitacandra jaya gaura-bhakta-vṛnda

Synonyms

Palabra por palabra

jaya jaya — all glories; śrī-kṛṣṇa-caitanya — to Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; nityānanda — Lord Nityānanda; jaya advaita-candra — all glories to Advaita Prabhu; jaya — all glories; gaura-bhakta-vṛnda — to the devotees of Lord Caitanya, headed by Śrīvāsa.

jaya jaya—¡toda gloria!; śrī-kṛṣṇa-caitanya—al Señor Kṛṣṇa Caitanya Mahāprabhu; nityānanda—Śrī Nityānanda; jaya advaita-candra—¡toda gloria a Advaita Prabhu!; jaya—¡toda gloria!; gaura-bhakta-vṛnda—a los devotos de Śrī Caitanya, encabezados por Śrīvāsa.

Translation

Traducción

All glories to Lord Caitanya Mahāprabhu and Lord Nityānanda! All glories to Advaita Prabhu, and all glories to the devotees of Lord Caitanya, headed by Śrīvāsa!

¡Toda gloria a Śrī Caitanya Mahāprabhu y a Śrī Nityānanda! ¡Toda gloria a Advaita Prabhu! ¡Y toda gloria a los devotos de Śrī Caitanya, encabezados por Śrīvāsa!