Skip to main content

Texts 152-154

Texts 152-154

Text

Texto

vārāṇasī-madhye prabhura bhakta tina jana
candraśekhara vaidya, āra miśra tapana
vārāṇasī-madhye prabhura bhakta tina jana
candraśekhara vaidya, āra miśra tapana
raghunātha bhaṭṭācārya — miśrera nandana
prabhu yabe kāśī āilā dekhi’ vṛndāvana
raghunātha bhaṭṭācārya — miśrera nandana
prabhu yabe kāśī āilā dekhi’ vṛndāvana
candraśekhara-gṛhe kaila dui māsa vāsa
tapana-miśrera ghare bhikṣā dui māsa
candraśekhara-gṛhe kaila dui māsa vāsa
tapana-miśrera ghare bhikṣā dui māsa

Synonyms

Palabra por palabra

vārāṇasī-madhye — at Vārāṇasī; prabhura — of Lord Caitanya Mahāprabhu; bhakta — devotees; tina jana — three persons; candraśekhara vaidya — the clerk of the name Candraśekhara; āra — and; miśra tapana — Tapana Miśra; raghunātha bhaṭṭācārya — Raghunātha Bhaṭṭācārya; miśrera nandana — the son of Tapana Miśra; prabhu — Lord Śrī Caitanya Mahāprabhu; yabe — when; kāśī — Vārāṇasī; āilā — came; dekhi’ — after visiting; vṛndāvana — the holy place known as Vṛndāvana; candraśekhara gṛhe — in the house of Candraśekhara Vaidya; kaila — did; dui māsa — for two months; vāsa — reside; tapana-miśrera — of Tapana Miśra; ghare — in the house; bhikṣā — accepted prasādam; dui māsa — for two months.

vārāṇasī-madhye—en Vārāṇasī; prabhura—del Señor Caitanya Mahāprabhu; bhakta—devotos; tina jana—tres personas; candraśekhara vaidya—el escribano Candraśekhara; āra—y; miśra tapana—Tapana Miśra; raghunātha bhaṭṭācārya—Raghunātha Bhaṭṭācārya; miśrera nandana—el hijo de Tapana Miśra; prabhu—Śrī Caitanya Mahāprabhu; yabe—cuando; kāśī—Vārāṇasī; āilā—fue; dekhi’—después de visitar; vṛndāvana—el lugar sagrado llamado Vṛndāvana; candraśekhara gṛhe—en la casa de Candraśekhara Vaidya; kaila—hizo; dui māsa—durante dos meses; vāsa—reside; tapana-miśrera—de Tapana Miśra; ghare—en la casa; bhikṣā—aceptó prasādam; dui māsa—durante dos meses.

Translation

Traducción

The prominent devotees at Vārāṇasī were the physician Candraśekhara, Tapana Miśra and Raghunātha Bhaṭṭācārya, Tapana Miśra’s son. When Lord Caitanya came to Vārāṇasī after seeing Vṛndāvana, for two months He lived at the residence of Candraśekhara Vaidya and accepted prasādam at the house of Tapana Miśra.

Los devotos destacados de Vārānāsī fueron el médico Candraśekhara, Tapana Miśra y Raghunātha Bhaṭṭācārya, el hijo de Tapana Miśra. Cuando el Señor Caitanya fue a Vārāṇasī, después de visitar Vṛndāvana, vivió por dos meses en la casa de Candraśekhara Vaidya, y aceptó prasādam en casa de Tapana Miśra.

Purport

Significado

When Śrī Caitanya Mahāprabhu was in Bengal, Tapana Miśra approached Him to discuss spiritual advancement. Thus he was favored by Lord Caitanya Mahāprabhu and received hari-nāma initiation. After that, by the order of the Lord, Tapana Miśra resided in Vārāṇasī, and when Lord Caitanya visited Vārāṇasī He would accept prasādam at the home of Tapana Miśra.

Cuando Śrī Caitanya Mahāprabhu estaba en Bengala, Tapana Miśra se Le acercó para hablar del progreso espiritual. De esta manera, fue favorecido por Śrī Caitanya Mahāprabhu, y recibió la iniciación en el hari-nāma. Después, por orden del Señor, Tapana Miśra residió en Vārāṇasī, y cuando el Señor Caitanya visitó Vārāṇasī, Se alojó en casa de Tapana Miśra.