Skip to main content

Text 146

Text 146

Text

Texto

balabhadra bhaṭṭācārya — bhakti adhikārī
mathurā-gamane prabhura yeṅho brahmacārī
balabhadra bhaṭṭācārya — bhakti adhikārī
mathurā-gamane prabhura yeṅho brahmacārī

Synonyms

Palabra por palabra

balabhadra bhaṭṭācārya — Balabhadra Bhaṭṭācārya; bhakti adhikārī — bona fide devotee; mathurā-gamane — while touring Mathurā; prabhura — of the Lord; yeṅho — who; brahmacārī — acted as a brahmacārī.

ballabhadra bhaṭṭācārya—Balabhadra Bhaṭṭācārya; bhakti adhikārī—devoto genuino; mathurā-gamane—mientras viajaba por Mathurā; prabhura—del Señor; yeṅho—quien; brahmacārī—actuó como brahmacārī.

Translation

Traducción

As a bona fide devotee, Balabhadra Bhaṭṭācārya, the twenty-third principal associate, acted as the brahmacārī of Śrī Caitanya Mahāprabhu when He toured Mathurā.

Como devoto genuino, Balabhadra Bhaṭṭācārya, el vigésimo tercero de los compañeros principales, actuó como brahmacārī de Śrī Caitanya Mahāprabhu cuando el Señor viajó por Mathurā.

Purport

Significado

Balabhadra Bhaṭṭācārya acted as a brahmacārī, or personal assistant of a sannyāsī. A sannyāsī is not supposed to cook. Generally a sannyāsī takes prasādam at the house of a gṛhastha, and a brahmacārī helps in this connection. A sannyāsī is supposed to be a spiritual master and a brahmacārī his disciple. Balabhadra Bhaṭṭācārya acted as a brahmacārī for Śrī Caitanya Mahāprabhu when the Lord toured Mathurā and Vṛndāvana.

Balabhadra Bhaṭṭācārya actuó como brahmacārī o ayudante personal de un sannyāsī. El sannyāsī no debe cocinar. Por lo general, el sannyāsī toma el prasādam en casa de un gṛhastha, y un brahmacārī le sirve en lo que a esto se refiere. El sannyāsī debe ser el maestro espiritual, y el brahmacārī su discípulo. Balabhadra Bhaṭṭācārya actuó como brahmacārī de Śrī Caitanya Mahāprabhu cuando el Señor viajó por Mathurā y Vṛndāvana.