Skip to main content

Text 78

Text 78

Text

Texto

yaiche baladeva, paravyome nārāyaṇa
yaiche vāsudeva pradyumnādi saṅkarṣaṇa
yaiche baladeva, paravyome nārāyaṇa
yaiche vāsudeva pradyumnādi saṅkarṣaṇa

Synonyms

Palabra por palabra

yaiche — just as; baladeva — Baladeva; para-vyome — in the spiritual sky; nārāyaṇa — Lord Nārāyaṇa; yaiche — just as; vāsudeva — Vāsudeva; pradyumna-ādi — Pradyumna, etc.; saṅkarṣaṇa — Saṅkarṣaṇa.

yaiche—así como; baladeva—Baladeva; para-vyome—en el cielo espiritual; nārāyaṇa—el Señor Nārāyaṇa; yaiche—así como; vāsudeva—Vāsudeva; pradyumna-ādi—Pradyumna, etc.; saṅkarṣaṇa—Saṅkaṛsaṇa.

Translation

Traducción

Examples of such vilāsa-vigrahas are Baladeva, Nārāyaṇa in Vaikuṇṭha-dhāma, and the catur-vyūha — Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha.

Son ejemplos de esas vilāsa-vigrahas: Baladeva, Nārāyaṇa en Vaikuṇṭha-dhāma, y el catur-vyūha (Vāsudeva, Saṅkarṣaṇa, Pradyumna y Aniruddha).