Skip to main content

Text 77

Text 77

Text

Verš

svarūpam anyākāraṁ yat
tasya bhāti vilāsataḥ
prāyeṇātma-samaṁ śaktyā
sa vilāso nigadyate
svarūpam anyākāraṁ yat
tasya bhāti vilāsataḥ
prāyeṇātma-samaṁ śaktyā
sa vilāso nigadyate

Synonyms

Synonyma

sva-rūpam — the Lord’s own form; anya — other; ākāram — features of the body; yat — which; tasya — His; bhāti — appears; vilāsataḥ — from particular pastimes; prāyena — almost; ātma-samam — self-similar; śaktyā — by His potency; saḥ — that; vilāsaḥ — the vilāsa (pastime) form; nigadyate — is called.

sva-rūpam — Pánova vlastní podoba; anya — jiné; ākāram — tělesné rysy; yat — jež; tasya — Jeho; bhāti — vypadají; vilāsataḥ — z příslušných zábav; prāyeṇa — téměř; ātma-samam — sobě podobné; śaktyā — působením Jeho energie; saḥ — to; vilāsaḥ — podoba vilāsa (pro zábavy); nigadyate — se nazývá.

Translation

Překlad

“When the Lord displays numerous forms with different features by His inconceivable potency, such forms are called vilāsa-vigrahas.”

„Projeví-li Pán svojí nepochopitelnou energií nesčetné podoby s různými rysy, říká se jim vilāsa-vigrahy.“

Purport

Význam

This is another quotation from the Laghu-bhāgavatāmṛta (1.15).

To je další citát z Laghu-bhāgavatāmṛty (1.15).