Skip to main content

Text 75

Text 75

Text

Texto

anekatra prakaṭatā
rūpasyaikasya yaikadā
sarvathā tat-svarūpaiva
sa prakāśa itīryate
anekatra prakaṭatā
rūpasyaikasya yaikadā
sarvathā tat-svarūpaiva
sa prakāśa itīryate

Synonyms

Palabra por palabra

anekatra — in many places; prakaṭatā — the manifestation; rūpasya — of form; ekasya — one; — which; ekadā — at one time; sarvathā — in every respect; tat — His; sva-rūpa — own form; eva — certainly; saḥ — that; prakāśaḥ — manifestive form; iti — thus; īryate — it is called.

anekatra—en muchos lugares; prakaṭatā—la manifestación; rūpasya—de forma; ekasya—una; yā—que; ekadā—a la vez; sarvathā—en todos los aspectos; tat—Suya; sva-rūpa—propia forma; eva—ciertamente; saḥ—esa; prakāśaḥ—forma de manifestación; iti—de este modo; īryate—se llama.

Translation

Traducción

“If numerous forms, all equal in their features, are displayed simultaneously, such forms are called prakāśa-vigrahas of the Lord.”

«Si numerosas formas, todas ellas iguales en sus rasgos, se muestran al mismo tiempo, reciben el nombre de prakāśa-vigrahas del Señor.»

Purport

Significado

This is a quotation from the Laghu-bhāgavatāmṛta (1.21), compiled by Śrīla Rūpa Gosvāmī.

Este verso es una cita del Laghu-bhāgavatāmṛta (1.21), recopilado por Śrīla Rūpa Gosvāmī.