Skip to main content

Text 75

Text 75

Text

Verš

anekatra prakaṭatā
rūpasyaikasya yaikadā
sarvathā tat-svarūpaiva
sa prakāśa itīryate
anekatra prakaṭatā
rūpasyaikasya yaikadā
sarvathā tat-svarūpaiva
sa prakāśa itīryate

Synonyms

Synonyma

anekatra — in many places; prakaṭatā — the manifestation; rūpasya — of form; ekasya — one; — which; ekadā — at one time; sarvathā — in every respect; tat — His; sva-rūpa — own form; eva — certainly; saḥ — that; prakāśaḥ — manifestive form; iti — thus; īryate — it is called.

anekatra — na mnoha místech; prakaṭatā — projevení; rūpasya — podoby; ekasya — jedné; — jež; ekadā — najednou; sarvathā — v každém ohledu; tat — Jeho; sva-rūpa — vlastní podoba; eva — jistě; saḥ — tato; prakāśaḥ — projevená podoba; iti — tak; īryate — nazývá se.

Translation

Překlad

“If numerous forms, all equal in their features, are displayed simultaneously, such forms are called prakāśa-vigrahas of the Lord.”

„Projeví-li se zároveň nesčetné množství podob Pána se stejnými rysy, nazývají se prakāśa-vigrahy.“

Purport

Význam

This is a quotation from the Laghu-bhāgavatāmṛta (1.21), compiled by Śrīla Rūpa Gosvāmī.

Toto je citát z Laghu-bhāgavatāmṛty (1.21), kterou sestavil Śrīla Rūpa Gosvāmī.