Skip to main content

Text 7

Text 7

Text

Verš

saṅkarṣaṇaḥ kāraṇa-toya-śāyī
garbhoda-śāyī ca payo ’bdhi-śāyī
śeṣaś ca yasyāṁśa-kalāḥ sa nityā-
nandākhya-rāmaḥ śaraṇaṁ mamāstu
saṅkarṣaṇaḥ kāraṇa-toya-śāyī
garbhoda-śāyī ca payo ’bdhi-śāyī
śeṣaś ca yasyāṁśa-kalāḥ sa nityā-
nandākhya-rāmaḥ śaraṇaṁ mamāstu

Synonyms

Synonyma

saṅkarṣaṇaḥ — Mahā-Saṅkarṣaṇa in the spiritual sky; kāraṇa-toya-śāyī — Kāraṇodakaśāyī Viṣṇu, who lies in the Causal Ocean; garbha-uda-śāyī — Garbhodakaśāyī Viṣṇu, who lies in the Garbhodaka Ocean of the universe; ca — and; payaḥ-abdhi-śāyī — Kṣīrodakaśāyī Viṣṇu, who lies in the ocean of milk; śeṣaḥ — Śeṣa Nāga, the couch of Viṣṇu; ca — and; yasya — whose; aṁśa — plenary portions; kalāḥ — and parts of the plenary portions; saḥ — He; nityānanda-ākhya — known as Lord Nityānanda; rāmaḥ — Lord Balarāma; śaraṇam — shelter; mama — my; astu — let there be.

saṅkarṣaṇaḥ — Mahā-Saṅkarṣaṇa v duchovním nebi; kāraṇa-toya-śāyī — Kāraṇodakaśāyī Viṣṇu ležící v Příčinném oceánu; garbha-uda-śāyī — Garbhodakaśāyī Viṣṇu, který leží uvnitř vesmíru v oceánu Garbhodaka; ca — a; payaḥ-abdhi-śāyī — Kṣīrodakaśāyī Viṣṇu, který leží v oceánu mléka; śeṣaḥ — Śeṣa-nāga, lůžko Viṣṇua; ca — a; yasya — jehož; aṁśa — úplné části; kalāḥ — a části úplných částí; saḥ — On; nityānanda-ākhya — Pán známý jako Nityānanda; rāmaḥ — Pán Balarāma; śaraṇam — útočiště; mama — moje; astu — nechť je.

Translation

Překlad

May Śrī Nityānanda Rāma be the object of my constant remembrance. Saṅkarṣaṇa, Śeṣa Nāga and the Viṣṇus who lie on the Kāraṇa Ocean, Garbha Ocean and ocean of milk are His plenary portions and the portions of His plenary portions.

Nechť je Śrī Nityānanda Rāma předmětem mých neustálých vzpomínek. Saṅkarṣaṇa, Śeṣa-nāga a Viṣṇuové ležící na oceánu Kāraṇa, Garbha a oceánu mléka, jsou Jeho úplné části a části Jeho úplných částí.