Skip to main content

Text 3

Text 3

Text

Verš

yad advaitaṁ brahmopaniṣadi tad apy asya tanu-bhā
ya ātmāntar-yāmī puruṣa iti so ’syāṁśa-vibhavaḥ
ṣaḍ-aiśvaryaiḥ pūrṇo ya iha bhagavān sa svayam ayaṁ
na caitanyāt krṣṇāj jagati para-tattvaṁ param iha
yad advaitaṁ brahmopaniṣadi tad apy asya tanu-bhā
ya ātmāntar-yāmī puruṣa iti so ’syāṁśa-vibhavaḥ
ṣaḍ-aiśvaryaiḥ pūrṇo ya iha bhagavān sa svayam ayaṁ
na caitanyāt krṣṇāj jagati para-tattvaṁ param iha

Synonyms

Synonyma

yat — that which; advaitam — nondual; brahma — the impersonal Brahman; upaniṣadi — in the Upaniṣads; tat — that; api — certainly; asya — His; tanu-bhā — the effulgence of His transcendental body; yaḥ — who; ātmā — the Supersoul; antaḥ-yāmī — indwelling Lord; puruṣaḥ — supreme enjoyer; iti — thus; saḥ — He; asya — His; aṁśa-vibhavaḥ — plenary expansion; ṣaṭ-aiśvaryaiḥ — with all six opulences; pūrṇaḥ — full; yaḥ — who; iha — here; bhagavān — the Supreme Personality of Godhead; saḥ — He; svayam — Himself; ayam — this; na — not; caitanyāt — than Lord Caitanya; kṛṣṇāt — than Lord Kṛṣṇa; jagati — in the world; para — higher; tattvam — truth; param — another; iha — here.

yat — to, co; advaitam — nedvojný; brahma — neosobní Brahman; upaniṣadi — v Upaniṣadách; tat — toto; api — jistě; asya — Jeho; tanu-bhā — záře Jeho transcendentálního těla; yaḥ — kdo; ātmā — Nadduše; antaḥ-yāmī — Pán sídlící v nitru; puruṣaḥ — nejvyšší poživatel; iti — tak; saḥ — On; asya — Jeho; aṁśa-vibhavaḥ — úplná expanze; ṣaṭ-aiśvaryaiḥ — se všemi šesti vznešenými atributy; pūrṇaḥ — úplný; yaḥ — kdo; iha — zde; bhagavān — Nejvyšší Osobnost Božství; saḥ — On; svayam — osobně; ayam — tento; na — ne; caitanyāt — než Pán Caitanya; kṛṣṇāt — než Pán Kṛṣṇa; jagati — v tomto světě; para — vyšší; tattvam — pravda; param — další; iha — zde.

Translation

Překlad

What the Upaniṣads describe as the impersonal Brahman is but the effulgence of His body, and the Lord known as the Supersoul is but His localized plenary portion. Lord Caitanya is the Supreme Personality of Godhead, Kṛṣṇa Himself, full with six opulences. He is the Absolute Truth, and no other truth is greater than or equal to Him.

To, co Upaniṣady popisují jako neosobní Brahman, není nic jiného než záře Jeho těla, a Pán známý jako Nadduše není nic jiného než Jeho lokalizovaná úplná část. Pán Caitanya je samotný Kṛṣṇa, Nejvyšší Osobnost Božství, který v plné míře oplývá šesti vznešenými atributy. To On je Absolutní Pravda a žádná jiná pravda se Mu nevyrovná ani Ho nepředčí.