Skip to main content

Text 12

Text 12

Text

Texto

mahā-viṣṇur jagat-kartā
māyayā yaḥ sṛjaty adaḥ
tasyāvatāra evāyam
advaitācārya īśvaraḥ
mahā-viṣṇur jagat-kartā
māyayā yaḥ sṛjaty adaḥ
tasyāvatāra evāyam
advaitācārya īśvaraḥ

Synonyms

Palabra por palabra

mahā-viṣṇuḥ — Mahā-Viṣṇu, the resting place of the efficient cause; jagat-kartā — the creator of the cosmic world; māyayā — by the illusory energy; yaḥ — who; sṛjati — creates; adaḥ — that universe; tasya — His; avatāraḥ — incarnation; eva — certainly; ayam — this; advaita-ācāryaḥ — Advaita Ācārya; īśvaraḥ — the Supreme Lord, the resting place of the material cause.

mahā-viṣṇuḥ—Mahā-Viṣṇu, el lugar de descanso de la causa eficiente; jagat-kartā—el creador del mundo cósmico; māyayā—mediante la energía ilusoria; yaḥ—el cual; sṛjati—crea; adaḥ—ese universo; tasya—Suya; avatāraḥ—encarnación; eva—ciertamente; ayam—éste; advaita-ācāryaḥ—llamado Advaita Ācārya; īśvaraḥ—el Señor Supremo, el lugar de descanso de la causa material.

Translation

Traducción

Lord Advaita Ācārya is the incarnation of Mahā-Viṣṇu, whose main function is to create the cosmic world through the actions of māyā.

El Señor Advaita Ācārya es la encarnación de Mahā-Viṣṇu, cuya función principal es crear el mundo cósmico por medio de la acción de māyā.