Skip to main content

TEXT 18

TEXT 18

Devanagari

Dévanágarí

अव्यक्ताद्‍ व्यक्तय: सर्वा: प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥

Text

Verš

avyaktād vyaktayaḥ sarvāḥ
prabhavanty ahar-āgame
rātry-āgame pralīyante
tatraivāvyakta-saṁjñake
avyaktād vyaktayaḥ sarvāḥ
prabhavanty ahar-āgame
rātry-āgame pralīyante
tatraivāvyakta-saṁjñake

Synonyms

Synonyma

avyaktāt — from the unmanifest; vyaktayaḥ — living entities; sarvāḥ — all; prabhavanti — become manifest; ahaḥ-āgame — at the beginning of the day; rātri-āgame — at the fall of night; pralīyante — are annihilated; tatra — into that; eva — certainly; avyakta — the unmanifest; saṁjñake — which is called.

avyaktāt — z neprojeveného; vyaktayaḥ — živé bytosti; sarvāḥ — všechny; prabhavanti — projeví se; ahaḥ-āgame — na počátku dne; rātri-āgame — s příchodem noci; pralīyante — jsou zničeny; tatra — do toho; eva — jistě; avyakta — neprojevené; saṁjñake — co se nazývá.

Translation

Překlad

At the beginning of Brahmā’s day, all living entities become manifest from the unmanifest state, and thereafter, when the night falls, they are merged into the unmanifest again.

Na počátku Brahmova dne se všechny živé bytosti projeví z neprojeveného stavu, a když nastane Brahmova noc, opět splynou s neprojeveným.