Skip to main content

TEXT 70

VERSO 70

Devanagari

Devanagari

अध्येष्यते च य इमं धर्म्यं संवादमावयो: ।
ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ॥ ७० ॥

Text

Texto

adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ
adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ

Synonyms

Sinônimos

adhyeṣyate — will study; ca — also; yaḥ — he who; imam — this; dharmyam — sacred; saṁvādam — conversation; āvayoḥ — of ours; jñāna — of knowledge; yajñena — by the sacrifice; tena — by him; aham — I; iṣṭaḥ — worshiped; syām — shall be; iti — thus; me — My; matiḥ — opinion.

adhyeṣyate — estudará; ca — também; yaḥ — aquele que; imam — esta; dharmyam — sagrada; saṁvādam — conversação; āvayoḥ — nossa; jñāna — de conhecimento; yajñena — pelo sacrifício; tena — por ele; aham — Eu; iṣṭaḥ — adorado; syām — serei; iti — assim; me — Minha; matiḥ — opinião.

Translation

Tradução

And I declare that he who studies this sacred conversation of ours worships Me by his intelligence.

E declaro que aquele que estuda esta nossa conversa sagrada adora-Me com sua inteligência.