Skip to main content

TEXT 70

TEXT 70

Devanagari

Devanagari

अध्येष्यते च य इमं धर्म्यं संवादमावयो: ।
ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ॥ ७० ॥

Text

Tekstas

adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ
adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ

Synonyms

Synonyms

adhyeṣyate — will study; ca — also; yaḥ — he who; imam — this; dharmyam — sacred; saṁvādam — conversation; āvayoḥ — of ours; jñāna — of knowledge; yajñena — by the sacrifice; tena — by him; aham — I; iṣṭaḥ — worshiped; syām — shall be; iti — thus; me — My; matiḥ — opinion.

adhyeṣyate — studijuos; ca — taip pat; yaḥ — tas, kuris; imam — šį; dharmyam — šventą; saṁvādam — pokalbį; āvayoḥ — mūsų; jñāna — žinojimo; yajñena — atnašavimas; tena — jo; aham — Aš; iṣṭaḥ — garbinamas; syām — būsiu; iti — tokia; me — Mano; matiḥ — nuomonė.

Translation

Translation

And I declare that he who studies this sacred conversation of ours worships Me by his intelligence.

Aš skelbiu, kad tas, kuris studijuoja šį šventą mudviejų pokalbį, garbina Mane intelektu.