Skip to main content

TEXT 17

TEXT 17

Devanagari

Dévanágarí

श्रद्धया परया तप्‍तं तपस्तत्‍त्रिविधं नरै: ।
अफलाकाङ्‌‍क्षिभिर्युक्तै: सात्त्विकं परिचक्षते ॥ १७ ॥

Text

Verš

śraddhayā parayā taptaṁ
tapas tat tri-vidhaṁ naraiḥ
aphalākāṅkṣibhir yuktaiḥ
sāttvikaṁ paricakṣate
śraddhayā parayā taptaṁ
tapas tat tri-vidhaṁ naraiḥ
aphalākāṅkṣibhir yuktaiḥ
sāttvikaṁ paricakṣate

Synonyms

Synonyma

śraddhayā — with faith; parayā — transcendental; taptam — executed; tapaḥ — austerity; tat — that; tri-vidham — of three kinds; naraiḥ — by men; aphala-ākāṅkṣibhiḥ — who are without desires for fruits; yuktaiḥ — engaged; sāttvikam — in the mode of goodness; paricakṣate — is called.

śraddhayā — s vírou; parayā — transcendentální; taptam — podstupovaná; tapaḥ — askeze; tat — ta; tri-vidham — trojího druhu; naraiḥ — lidmi; aphala-ākāṅkṣibhiḥ — kteří netouží po plodech své práce; yuktaiḥ — zaměstnanými; sāttvikam — na úrovni kvality dobra; paricakṣate — nazývá se.

Translation

Překlad

This threefold austerity, performed with transcendental faith by men not expecting material benefits but engaged only for the sake of the Supreme, is called austerity in goodness.

Tato askeze trojího druhu, podstupovaná s transcendentální vírou lidmi, kteří neočekávají hmotný prospěch a jednají pouze v zájmu Nejvyššího, se nazývá askeze na úrovni dobra.