Skip to main content

TEXT 29

VERSO 29

Devanagari

Devanagari

यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगा: ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥

Text

Texto

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ

Synonyms

Sinônimos

yathā — as; pradīptam — blazing; jvalanam — a fire; pataṅgāḥ — moths; viśanti — enter; nāśāya — for destruction; samṛddha — with full; vegāḥ — speed; tathā eva — similarly; nāśāya — for destruction; viśanti — are entering; lokāḥ — all people; tava — Your; api — also; vaktrāṇi — mouths; samṛddha-vegāḥ — with full speed.

yathā — como; pradīptam — ardente; jvalanam — fogo; pataṅgāḥ — mariposas; viśanti — entram; nāśāya — para a destruição; samṛddha — com toda; vegāḥ — a velocidade; tathā eva — de forma semelhante; nāśāya — para a destruição; viśanti — estão entrando; lokāḥ — todas as pessoas; tava — Suas; api — também; vaktrāṇi — bocas; samṛddha-vegāḥ — a toda a velocidade.

Translation

Tradução

I see all people rushing full speed into Your mouths, as moths dash to destruction in a blazing fire.

Vejo todas as pessoas disparando precipitadamente em direção às Suas bocas, como mariposas que são destruídas quando se lançam ao fogo ardente.